Declension table of ?śṛṅgābhihita

Deva

MasculineSingularDualPlural
Nominativeśṛṅgābhihitaḥ śṛṅgābhihitau śṛṅgābhihitāḥ
Vocativeśṛṅgābhihita śṛṅgābhihitau śṛṅgābhihitāḥ
Accusativeśṛṅgābhihitam śṛṅgābhihitau śṛṅgābhihitān
Instrumentalśṛṅgābhihitena śṛṅgābhihitābhyām śṛṅgābhihitaiḥ śṛṅgābhihitebhiḥ
Dativeśṛṅgābhihitāya śṛṅgābhihitābhyām śṛṅgābhihitebhyaḥ
Ablativeśṛṅgābhihitāt śṛṅgābhihitābhyām śṛṅgābhihitebhyaḥ
Genitiveśṛṅgābhihitasya śṛṅgābhihitayoḥ śṛṅgābhihitānām
Locativeśṛṅgābhihite śṛṅgābhihitayoḥ śṛṅgābhihiteṣu

Compound śṛṅgābhihita -

Adverb -śṛṅgābhihitam -śṛṅgābhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria