Declension table of śṛṅgāṭa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāṭaḥ śṛṅgāṭau śṛṅgāṭāḥ
Vocativeśṛṅgāṭa śṛṅgāṭau śṛṅgāṭāḥ
Accusativeśṛṅgāṭam śṛṅgāṭau śṛṅgāṭān
Instrumentalśṛṅgāṭena śṛṅgāṭābhyām śṛṅgāṭaiḥ śṛṅgāṭebhiḥ
Dativeśṛṅgāṭāya śṛṅgāṭābhyām śṛṅgāṭebhyaḥ
Ablativeśṛṅgāṭāt śṛṅgāṭābhyām śṛṅgāṭebhyaḥ
Genitiveśṛṅgāṭasya śṛṅgāṭayoḥ śṛṅgāṭānām
Locativeśṛṅgāṭe śṛṅgāṭayoḥ śṛṅgāṭeṣu

Compound śṛṅgāṭa -

Adverb -śṛṅgāṭam -śṛṅgāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria