Declension table of śṛṅga

Deva

NeuterSingularDualPlural
Nominativeśṛṅgam śṛṅge śṛṅgāṇi
Vocativeśṛṅga śṛṅge śṛṅgāṇi
Accusativeśṛṅgam śṛṅge śṛṅgāṇi
Instrumentalśṛṅgeṇa śṛṅgābhyām śṛṅgaiḥ
Dativeśṛṅgāya śṛṅgābhyām śṛṅgebhyaḥ
Ablativeśṛṅgāt śṛṅgābhyām śṛṅgebhyaḥ
Genitiveśṛṅgasya śṛṅgayoḥ śṛṅgāṇām
Locativeśṛṅge śṛṅgayoḥ śṛṅgeṣu

Compound śṛṅga -

Adverb -śṛṅgam -śṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria