Declension table of śṛṅga

Deva

MasculineSingularDualPlural
Nominativeśṛṅgaḥ śṛṅgau śṛṅgāḥ
Vocativeśṛṅga śṛṅgau śṛṅgāḥ
Accusativeśṛṅgam śṛṅgau śṛṅgān
Instrumentalśṛṅgeṇa śṛṅgābhyām śṛṅgaiḥ śṛṅgebhiḥ
Dativeśṛṅgāya śṛṅgābhyām śṛṅgebhyaḥ
Ablativeśṛṅgāt śṛṅgābhyām śṛṅgebhyaḥ
Genitiveśṛṅgasya śṛṅgayoḥ śṛṅgāṇām
Locativeśṛṅge śṛṅgayoḥ śṛṅgeṣu

Compound śṛṅga -

Adverb -śṛṅgam -śṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria