Declension table of ?śṛddha

Deva

MasculineSingularDualPlural
Nominativeśṛddhaḥ śṛddhau śṛddhāḥ
Vocativeśṛddha śṛddhau śṛddhāḥ
Accusativeśṛddham śṛddhau śṛddhān
Instrumentalśṛddhena śṛddhābhyām śṛddhaiḥ śṛddhebhiḥ
Dativeśṛddhāya śṛddhābhyām śṛddhebhyaḥ
Ablativeśṛddhāt śṛddhābhyām śṛddhebhyaḥ
Genitiveśṛddhasya śṛddhayoḥ śṛddhānām
Locativeśṛddhe śṛddhayoḥ śṛddheṣu

Compound śṛddha -

Adverb -śṛddham -śṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria