Declension table of ?yuñjanda

Deva

MasculineSingularDualPlural
Nominativeyuñjandaḥ yuñjandau yuñjandāḥ
Vocativeyuñjanda yuñjandau yuñjandāḥ
Accusativeyuñjandam yuñjandau yuñjandān
Instrumentalyuñjandena yuñjandābhyām yuñjandaiḥ yuñjandebhiḥ
Dativeyuñjandāya yuñjandābhyām yuñjandebhyaḥ
Ablativeyuñjandāt yuñjandābhyām yuñjandebhyaḥ
Genitiveyuñjandasya yuñjandayoḥ yuñjandānām
Locativeyuñjande yuñjandayoḥ yuñjandeṣu

Compound yuñjanda -

Adverb -yuñjandam -yuñjandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria