Declension table of ?yuñjānaka

Deva

NeuterSingularDualPlural
Nominativeyuñjānakam yuñjānake yuñjānakāni
Vocativeyuñjānaka yuñjānake yuñjānakāni
Accusativeyuñjānakam yuñjānake yuñjānakāni
Instrumentalyuñjānakena yuñjānakābhyām yuñjānakaiḥ
Dativeyuñjānakāya yuñjānakābhyām yuñjānakebhyaḥ
Ablativeyuñjānakāt yuñjānakābhyām yuñjānakebhyaḥ
Genitiveyuñjānakasya yuñjānakayoḥ yuñjānakānām
Locativeyuñjānake yuñjānakayoḥ yuñjānakeṣu

Compound yuñjānaka -

Adverb -yuñjānakam -yuñjānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria