Declension table of ?yuyutsārahita

Deva

MasculineSingularDualPlural
Nominativeyuyutsārahitaḥ yuyutsārahitau yuyutsārahitāḥ
Vocativeyuyutsārahita yuyutsārahitau yuyutsārahitāḥ
Accusativeyuyutsārahitam yuyutsārahitau yuyutsārahitān
Instrumentalyuyutsārahitena yuyutsārahitābhyām yuyutsārahitaiḥ yuyutsārahitebhiḥ
Dativeyuyutsārahitāya yuyutsārahitābhyām yuyutsārahitebhyaḥ
Ablativeyuyutsārahitāt yuyutsārahitābhyām yuyutsārahitebhyaḥ
Genitiveyuyutsārahitasya yuyutsārahitayoḥ yuyutsārahitānām
Locativeyuyutsārahite yuyutsārahitayoḥ yuyutsārahiteṣu

Compound yuyutsārahita -

Adverb -yuyutsārahitam -yuyutsārahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria