Declension table of ?yuvībhūtā

Deva

FeminineSingularDualPlural
Nominativeyuvībhūtā yuvībhūte yuvībhūtāḥ
Vocativeyuvībhūte yuvībhūte yuvībhūtāḥ
Accusativeyuvībhūtām yuvībhūte yuvībhūtāḥ
Instrumentalyuvībhūtayā yuvībhūtābhyām yuvībhūtābhiḥ
Dativeyuvībhūtāyai yuvībhūtābhyām yuvībhūtābhyaḥ
Ablativeyuvībhūtāyāḥ yuvībhūtābhyām yuvībhūtābhyaḥ
Genitiveyuvībhūtāyāḥ yuvībhūtayoḥ yuvībhūtānām
Locativeyuvībhūtāyām yuvībhūtayoḥ yuvībhūtāsu

Adverb -yuvībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria