Declension table of ?yuvībhūta

Deva

MasculineSingularDualPlural
Nominativeyuvībhūtaḥ yuvībhūtau yuvībhūtāḥ
Vocativeyuvībhūta yuvībhūtau yuvībhūtāḥ
Accusativeyuvībhūtam yuvībhūtau yuvībhūtān
Instrumentalyuvībhūtena yuvībhūtābhyām yuvībhūtaiḥ yuvībhūtebhiḥ
Dativeyuvībhūtāya yuvībhūtābhyām yuvībhūtebhyaḥ
Ablativeyuvībhūtāt yuvībhūtābhyām yuvībhūtebhyaḥ
Genitiveyuvībhūtasya yuvībhūtayoḥ yuvībhūtānām
Locativeyuvībhūte yuvībhūtayoḥ yuvībhūteṣu

Compound yuvībhūta -

Adverb -yuvībhūtam -yuvībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria