Declension table of ?yuvatīsambhogakāra

Deva

MasculineSingularDualPlural
Nominativeyuvatīsambhogakāraḥ yuvatīsambhogakārau yuvatīsambhogakārāḥ
Vocativeyuvatīsambhogakāra yuvatīsambhogakārau yuvatīsambhogakārāḥ
Accusativeyuvatīsambhogakāram yuvatīsambhogakārau yuvatīsambhogakārān
Instrumentalyuvatīsambhogakāreṇa yuvatīsambhogakārābhyām yuvatīsambhogakāraiḥ yuvatīsambhogakārebhiḥ
Dativeyuvatīsambhogakārāya yuvatīsambhogakārābhyām yuvatīsambhogakārebhyaḥ
Ablativeyuvatīsambhogakārāt yuvatīsambhogakārābhyām yuvatīsambhogakārebhyaḥ
Genitiveyuvatīsambhogakārasya yuvatīsambhogakārayoḥ yuvatīsambhogakārāṇām
Locativeyuvatīsambhogakāre yuvatīsambhogakārayoḥ yuvatīsambhogakāreṣu

Compound yuvatīsambhogakāra -

Adverb -yuvatīsambhogakāram -yuvatīsambhogakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria