Declension table of ?yuvatījana

Deva

MasculineSingularDualPlural
Nominativeyuvatījanaḥ yuvatījanau yuvatījanāḥ
Vocativeyuvatījana yuvatījanau yuvatījanāḥ
Accusativeyuvatījanam yuvatījanau yuvatījanān
Instrumentalyuvatījanena yuvatījanābhyām yuvatījanaiḥ yuvatījanebhiḥ
Dativeyuvatījanāya yuvatījanābhyām yuvatījanebhyaḥ
Ablativeyuvatījanāt yuvatījanābhyām yuvatījanebhyaḥ
Genitiveyuvatījanasya yuvatījanayoḥ yuvatījanānām
Locativeyuvatījane yuvatījanayoḥ yuvatījaneṣu

Compound yuvatījana -

Adverb -yuvatījanam -yuvatījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria