Declension table of ?yuvarājatva

Deva

NeuterSingularDualPlural
Nominativeyuvarājatvam yuvarājatve yuvarājatvāni
Vocativeyuvarājatva yuvarājatve yuvarājatvāni
Accusativeyuvarājatvam yuvarājatve yuvarājatvāni
Instrumentalyuvarājatvena yuvarājatvābhyām yuvarājatvaiḥ
Dativeyuvarājatvāya yuvarājatvābhyām yuvarājatvebhyaḥ
Ablativeyuvarājatvāt yuvarājatvābhyām yuvarājatvebhyaḥ
Genitiveyuvarājatvasya yuvarājatvayoḥ yuvarājatvānām
Locativeyuvarājatve yuvarājatvayoḥ yuvarājatveṣu

Compound yuvarājatva -

Adverb -yuvarājatvam -yuvarājatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria