Declension table of ?yuvarājadivākara

Deva

MasculineSingularDualPlural
Nominativeyuvarājadivākaraḥ yuvarājadivākarau yuvarājadivākarāḥ
Vocativeyuvarājadivākara yuvarājadivākarau yuvarājadivākarāḥ
Accusativeyuvarājadivākaram yuvarājadivākarau yuvarājadivākarān
Instrumentalyuvarājadivākareṇa yuvarājadivākarābhyām yuvarājadivākaraiḥ yuvarājadivākarebhiḥ
Dativeyuvarājadivākarāya yuvarājadivākarābhyām yuvarājadivākarebhyaḥ
Ablativeyuvarājadivākarāt yuvarājadivākarābhyām yuvarājadivākarebhyaḥ
Genitiveyuvarājadivākarasya yuvarājadivākarayoḥ yuvarājadivākarāṇām
Locativeyuvarājadivākare yuvarājadivākarayoḥ yuvarājadivākareṣu

Compound yuvarājadivākara -

Adverb -yuvarājadivākaram -yuvarājadivākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria