Declension table of ?yuvadhita

Deva

NeuterSingularDualPlural
Nominativeyuvadhitam yuvadhite yuvadhitāni
Vocativeyuvadhita yuvadhite yuvadhitāni
Accusativeyuvadhitam yuvadhite yuvadhitāni
Instrumentalyuvadhitena yuvadhitābhyām yuvadhitaiḥ
Dativeyuvadhitāya yuvadhitābhyām yuvadhitebhyaḥ
Ablativeyuvadhitāt yuvadhitābhyām yuvadhitebhyaḥ
Genitiveyuvadhitasya yuvadhitayoḥ yuvadhitānām
Locativeyuvadhite yuvadhitayoḥ yuvadhiteṣu

Compound yuvadhita -

Adverb -yuvadhitam -yuvadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria