Declension table of ?yuvāyuj

Deva

MasculineSingularDualPlural
Nominativeyuvāyuk yuvāyujau yuvāyujaḥ
Vocativeyuvāyuk yuvāyujau yuvāyujaḥ
Accusativeyuvāyujam yuvāyujau yuvāyujaḥ
Instrumentalyuvāyujā yuvāyugbhyām yuvāyugbhiḥ
Dativeyuvāyuje yuvāyugbhyām yuvāyugbhyaḥ
Ablativeyuvāyujaḥ yuvāyugbhyām yuvāyugbhyaḥ
Genitiveyuvāyujaḥ yuvāyujoḥ yuvāyujām
Locativeyuvāyuji yuvāyujoḥ yuvāyukṣu

Compound yuvāyuk -

Adverb -yuvāyuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria