Declension table of ?yuvāyu

Deva

NeuterSingularDualPlural
Nominativeyuvāyu yuvāyunī yuvāyūni
Vocativeyuvāyu yuvāyunī yuvāyūni
Accusativeyuvāyu yuvāyunī yuvāyūni
Instrumentalyuvāyunā yuvāyubhyām yuvāyubhiḥ
Dativeyuvāyune yuvāyubhyām yuvāyubhyaḥ
Ablativeyuvāyunaḥ yuvāyubhyām yuvāyubhyaḥ
Genitiveyuvāyunaḥ yuvāyunoḥ yuvāyūnām
Locativeyuvāyuni yuvāyunoḥ yuvāyuṣu

Compound yuvāyu -

Adverb -yuvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria