Declension table of ?yuvāyu

Deva

MasculineSingularDualPlural
Nominativeyuvāyuḥ yuvāyū yuvāyavaḥ
Vocativeyuvāyo yuvāyū yuvāyavaḥ
Accusativeyuvāyum yuvāyū yuvāyūn
Instrumentalyuvāyunā yuvāyubhyām yuvāyubhiḥ
Dativeyuvāyave yuvāyubhyām yuvāyubhyaḥ
Ablativeyuvāyoḥ yuvāyubhyām yuvāyubhyaḥ
Genitiveyuvāyoḥ yuvāyvoḥ yuvāyūnām
Locativeyuvāyau yuvāyvoḥ yuvāyuṣu

Compound yuvāyu -

Adverb -yuvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria