Declension table of ?yuvāvat

Deva

MasculineSingularDualPlural
Nominativeyuvāvān yuvāvantau yuvāvantaḥ
Vocativeyuvāvan yuvāvantau yuvāvantaḥ
Accusativeyuvāvantam yuvāvantau yuvāvataḥ
Instrumentalyuvāvatā yuvāvadbhyām yuvāvadbhiḥ
Dativeyuvāvate yuvāvadbhyām yuvāvadbhyaḥ
Ablativeyuvāvataḥ yuvāvadbhyām yuvāvadbhyaḥ
Genitiveyuvāvataḥ yuvāvatoḥ yuvāvatām
Locativeyuvāvati yuvāvatoḥ yuvāvatsu

Compound yuvāvat -

Adverb -yuvāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria