Declension table of ?yuvānīta

Deva

NeuterSingularDualPlural
Nominativeyuvānītam yuvānīte yuvānītāni
Vocativeyuvānīta yuvānīte yuvānītāni
Accusativeyuvānītam yuvānīte yuvānītāni
Instrumentalyuvānītena yuvānītābhyām yuvānītaiḥ
Dativeyuvānītāya yuvānītābhyām yuvānītebhyaḥ
Ablativeyuvānītāt yuvānītābhyām yuvānītebhyaḥ
Genitiveyuvānītasya yuvānītayoḥ yuvānītānām
Locativeyuvānīte yuvānītayoḥ yuvānīteṣu

Compound yuvānīta -

Adverb -yuvānītam -yuvānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria