Declension table of ?yuvānīta

Deva

MasculineSingularDualPlural
Nominativeyuvānītaḥ yuvānītau yuvānītāḥ
Vocativeyuvānīta yuvānītau yuvānītāḥ
Accusativeyuvānītam yuvānītau yuvānītān
Instrumentalyuvānītena yuvānītābhyām yuvānītaiḥ yuvānītebhiḥ
Dativeyuvānītāya yuvānītābhyām yuvānītebhyaḥ
Ablativeyuvānītāt yuvānītābhyām yuvānītebhyaḥ
Genitiveyuvānītasya yuvānītayoḥ yuvānītānām
Locativeyuvānīte yuvānītayoḥ yuvānīteṣu

Compound yuvānīta -

Adverb -yuvānītam -yuvānītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria