Declension table of ?yuvāku

Deva

NeuterSingularDualPlural
Nominativeyuvāku yuvākunī yuvākūni
Vocativeyuvāku yuvākunī yuvākūni
Accusativeyuvāku yuvākunī yuvākūni
Instrumentalyuvākunā yuvākubhyām yuvākubhiḥ
Dativeyuvākune yuvākubhyām yuvākubhyaḥ
Ablativeyuvākunaḥ yuvākubhyām yuvākubhyaḥ
Genitiveyuvākunaḥ yuvākunoḥ yuvākūnām
Locativeyuvākuni yuvākunoḥ yuvākuṣu

Compound yuvāku -

Adverb -yuvāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria