Declension table of ?yuvāku

Deva

MasculineSingularDualPlural
Nominativeyuvākuḥ yuvākū yuvākavaḥ
Vocativeyuvāko yuvākū yuvākavaḥ
Accusativeyuvākum yuvākū yuvākūn
Instrumentalyuvākunā yuvākubhyām yuvākubhiḥ
Dativeyuvākave yuvākubhyām yuvākubhyaḥ
Ablativeyuvākoḥ yuvākubhyām yuvākubhyaḥ
Genitiveyuvākoḥ yuvākvoḥ yuvākūnām
Locativeyuvākau yuvākvoḥ yuvākuṣu

Compound yuvāku -

Adverb -yuvāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria