Declension table of ?yuvādatta

Deva

NeuterSingularDualPlural
Nominativeyuvādattam yuvādatte yuvādattāni
Vocativeyuvādatta yuvādatte yuvādattāni
Accusativeyuvādattam yuvādatte yuvādattāni
Instrumentalyuvādattena yuvādattābhyām yuvādattaiḥ
Dativeyuvādattāya yuvādattābhyām yuvādattebhyaḥ
Ablativeyuvādattāt yuvādattābhyām yuvādattebhyaḥ
Genitiveyuvādattasya yuvādattayoḥ yuvādattānām
Locativeyuvādatte yuvādattayoḥ yuvādatteṣu

Compound yuvādatta -

Adverb -yuvādattam -yuvādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria