Declension table of ?yuvādatta

Deva

MasculineSingularDualPlural
Nominativeyuvādattaḥ yuvādattau yuvādattāḥ
Vocativeyuvādatta yuvādattau yuvādattāḥ
Accusativeyuvādattam yuvādattau yuvādattān
Instrumentalyuvādattena yuvādattābhyām yuvādattaiḥ yuvādattebhiḥ
Dativeyuvādattāya yuvādattābhyām yuvādattebhyaḥ
Ablativeyuvādattāt yuvādattābhyām yuvādattebhyaḥ
Genitiveyuvādattasya yuvādattayoḥ yuvādattānām
Locativeyuvādatte yuvādattayoḥ yuvādatteṣu

Compound yuvādatta -

Adverb -yuvādattam -yuvādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria