Declension table of ?yūthya

Deva

NeuterSingularDualPlural
Nominativeyūthyam yūthye yūthyāni
Vocativeyūthya yūthye yūthyāni
Accusativeyūthyam yūthye yūthyāni
Instrumentalyūthyena yūthyābhyām yūthyaiḥ
Dativeyūthyāya yūthyābhyām yūthyebhyaḥ
Ablativeyūthyāt yūthyābhyām yūthyebhyaḥ
Genitiveyūthyasya yūthyayoḥ yūthyānām
Locativeyūthye yūthyayoḥ yūthyeṣu

Compound yūthya -

Adverb -yūthyam -yūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria