Declension table of ?yūthya

Deva

MasculineSingularDualPlural
Nominativeyūthyaḥ yūthyau yūthyāḥ
Vocativeyūthya yūthyau yūthyāḥ
Accusativeyūthyam yūthyau yūthyān
Instrumentalyūthyena yūthyābhyām yūthyaiḥ yūthyebhiḥ
Dativeyūthyāya yūthyābhyām yūthyebhyaḥ
Ablativeyūthyāt yūthyābhyām yūthyebhyaḥ
Genitiveyūthyasya yūthyayoḥ yūthyānām
Locativeyūthye yūthyayoḥ yūthyeṣu

Compound yūthya -

Adverb -yūthyam -yūthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria