Declension table of ?yūthavibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeyūthavibhraṣṭā yūthavibhraṣṭe yūthavibhraṣṭāḥ
Vocativeyūthavibhraṣṭe yūthavibhraṣṭe yūthavibhraṣṭāḥ
Accusativeyūthavibhraṣṭām yūthavibhraṣṭe yūthavibhraṣṭāḥ
Instrumentalyūthavibhraṣṭayā yūthavibhraṣṭābhyām yūthavibhraṣṭābhiḥ
Dativeyūthavibhraṣṭāyai yūthavibhraṣṭābhyām yūthavibhraṣṭābhyaḥ
Ablativeyūthavibhraṣṭāyāḥ yūthavibhraṣṭābhyām yūthavibhraṣṭābhyaḥ
Genitiveyūthavibhraṣṭāyāḥ yūthavibhraṣṭayoḥ yūthavibhraṣṭānām
Locativeyūthavibhraṣṭāyām yūthavibhraṣṭayoḥ yūthavibhraṣṭāsu

Adverb -yūthavibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria