Declension table of ?yūthavibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativeyūthavibhraṣṭaḥ yūthavibhraṣṭau yūthavibhraṣṭāḥ
Vocativeyūthavibhraṣṭa yūthavibhraṣṭau yūthavibhraṣṭāḥ
Accusativeyūthavibhraṣṭam yūthavibhraṣṭau yūthavibhraṣṭān
Instrumentalyūthavibhraṣṭena yūthavibhraṣṭābhyām yūthavibhraṣṭaiḥ yūthavibhraṣṭebhiḥ
Dativeyūthavibhraṣṭāya yūthavibhraṣṭābhyām yūthavibhraṣṭebhyaḥ
Ablativeyūthavibhraṣṭāt yūthavibhraṣṭābhyām yūthavibhraṣṭebhyaḥ
Genitiveyūthavibhraṣṭasya yūthavibhraṣṭayoḥ yūthavibhraṣṭānām
Locativeyūthavibhraṣṭe yūthavibhraṣṭayoḥ yūthavibhraṣṭeṣu

Compound yūthavibhraṣṭa -

Adverb -yūthavibhraṣṭam -yūthavibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria