Declension table of ?yūthaparibhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeyūthaparibhraṣṭā yūthaparibhraṣṭe yūthaparibhraṣṭāḥ
Vocativeyūthaparibhraṣṭe yūthaparibhraṣṭe yūthaparibhraṣṭāḥ
Accusativeyūthaparibhraṣṭām yūthaparibhraṣṭe yūthaparibhraṣṭāḥ
Instrumentalyūthaparibhraṣṭayā yūthaparibhraṣṭābhyām yūthaparibhraṣṭābhiḥ
Dativeyūthaparibhraṣṭāyai yūthaparibhraṣṭābhyām yūthaparibhraṣṭābhyaḥ
Ablativeyūthaparibhraṣṭāyāḥ yūthaparibhraṣṭābhyām yūthaparibhraṣṭābhyaḥ
Genitiveyūthaparibhraṣṭāyāḥ yūthaparibhraṣṭayoḥ yūthaparibhraṣṭānām
Locativeyūthaparibhraṣṭāyām yūthaparibhraṣṭayoḥ yūthaparibhraṣṭāsu

Adverb -yūthaparibhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria