Declension table of ?yūthaparibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeyūthaparibhraṣṭam yūthaparibhraṣṭe yūthaparibhraṣṭāni
Vocativeyūthaparibhraṣṭa yūthaparibhraṣṭe yūthaparibhraṣṭāni
Accusativeyūthaparibhraṣṭam yūthaparibhraṣṭe yūthaparibhraṣṭāni
Instrumentalyūthaparibhraṣṭena yūthaparibhraṣṭābhyām yūthaparibhraṣṭaiḥ
Dativeyūthaparibhraṣṭāya yūthaparibhraṣṭābhyām yūthaparibhraṣṭebhyaḥ
Ablativeyūthaparibhraṣṭāt yūthaparibhraṣṭābhyām yūthaparibhraṣṭebhyaḥ
Genitiveyūthaparibhraṣṭasya yūthaparibhraṣṭayoḥ yūthaparibhraṣṭānām
Locativeyūthaparibhraṣṭe yūthaparibhraṣṭayoḥ yūthaparibhraṣṭeṣu

Compound yūthaparibhraṣṭa -

Adverb -yūthaparibhraṣṭam -yūthaparibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria