Declension table of yūthapa

Deva

MasculineSingularDualPlural
Nominativeyūthapaḥ yūthapau yūthapāḥ
Vocativeyūthapa yūthapau yūthapāḥ
Accusativeyūthapam yūthapau yūthapān
Instrumentalyūthapena yūthapābhyām yūthapaiḥ yūthapebhiḥ
Dativeyūthapāya yūthapābhyām yūthapebhyaḥ
Ablativeyūthapāt yūthapābhyām yūthapebhyaḥ
Genitiveyūthapasya yūthapayoḥ yūthapānām
Locativeyūthape yūthapayoḥ yūthapeṣu

Compound yūthapa -

Adverb -yūthapam -yūthapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria