Declension table of ?yūthahatā

Deva

FeminineSingularDualPlural
Nominativeyūthahatā yūthahate yūthahatāḥ
Vocativeyūthahate yūthahate yūthahatāḥ
Accusativeyūthahatām yūthahate yūthahatāḥ
Instrumentalyūthahatayā yūthahatābhyām yūthahatābhiḥ
Dativeyūthahatāyai yūthahatābhyām yūthahatābhyaḥ
Ablativeyūthahatāyāḥ yūthahatābhyām yūthahatābhyaḥ
Genitiveyūthahatāyāḥ yūthahatayoḥ yūthahatānām
Locativeyūthahatāyām yūthahatayoḥ yūthahatāsu

Adverb -yūthahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria