Declension table of ?yūthaga

Deva

MasculineSingularDualPlural
Nominativeyūthagaḥ yūthagau yūthagāḥ
Vocativeyūthaga yūthagau yūthagāḥ
Accusativeyūthagam yūthagau yūthagān
Instrumentalyūthagena yūthagābhyām yūthagaiḥ yūthagebhiḥ
Dativeyūthagāya yūthagābhyām yūthagebhyaḥ
Ablativeyūthagāt yūthagābhyām yūthagebhyaḥ
Genitiveyūthagasya yūthagayoḥ yūthagānām
Locativeyūthage yūthagayoḥ yūthageṣu

Compound yūthaga -

Adverb -yūthagam -yūthagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria