Declension table of ?yūthacāriṇiṇī

Deva

FeminineSingularDualPlural
Nominativeyūthacāriṇiṇī yūthacāriṇiṇyau yūthacāriṇiṇyaḥ
Vocativeyūthacāriṇiṇi yūthacāriṇiṇyau yūthacāriṇiṇyaḥ
Accusativeyūthacāriṇiṇīm yūthacāriṇiṇyau yūthacāriṇiṇīḥ
Instrumentalyūthacāriṇiṇyā yūthacāriṇiṇībhyām yūthacāriṇiṇībhiḥ
Dativeyūthacāriṇiṇyai yūthacāriṇiṇībhyām yūthacāriṇiṇībhyaḥ
Ablativeyūthacāriṇiṇyāḥ yūthacāriṇiṇībhyām yūthacāriṇiṇībhyaḥ
Genitiveyūthacāriṇiṇyāḥ yūthacāriṇiṇyoḥ yūthacāriṇiṇīnām
Locativeyūthacāriṇiṇyām yūthacāriṇiṇyoḥ yūthacāriṇiṇīṣu

Compound yūthacāriṇiṇi - yūthacāriṇiṇī -

Adverb -yūthacāriṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria