Declension table of ?yūthabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativeyūthabhraṣṭā yūthabhraṣṭe yūthabhraṣṭāḥ
Vocativeyūthabhraṣṭe yūthabhraṣṭe yūthabhraṣṭāḥ
Accusativeyūthabhraṣṭām yūthabhraṣṭe yūthabhraṣṭāḥ
Instrumentalyūthabhraṣṭayā yūthabhraṣṭābhyām yūthabhraṣṭābhiḥ
Dativeyūthabhraṣṭāyai yūthabhraṣṭābhyām yūthabhraṣṭābhyaḥ
Ablativeyūthabhraṣṭāyāḥ yūthabhraṣṭābhyām yūthabhraṣṭābhyaḥ
Genitiveyūthabhraṣṭāyāḥ yūthabhraṣṭayoḥ yūthabhraṣṭānām
Locativeyūthabhraṣṭāyām yūthabhraṣṭayoḥ yūthabhraṣṭāsu

Adverb -yūthabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria