Declension table of ?yūthabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativeyūthabhraṣṭam yūthabhraṣṭe yūthabhraṣṭāni
Vocativeyūthabhraṣṭa yūthabhraṣṭe yūthabhraṣṭāni
Accusativeyūthabhraṣṭam yūthabhraṣṭe yūthabhraṣṭāni
Instrumentalyūthabhraṣṭena yūthabhraṣṭābhyām yūthabhraṣṭaiḥ
Dativeyūthabhraṣṭāya yūthabhraṣṭābhyām yūthabhraṣṭebhyaḥ
Ablativeyūthabhraṣṭāt yūthabhraṣṭābhyām yūthabhraṣṭebhyaḥ
Genitiveyūthabhraṣṭasya yūthabhraṣṭayoḥ yūthabhraṣṭānām
Locativeyūthabhraṣṭe yūthabhraṣṭayoḥ yūthabhraṣṭeṣu

Compound yūthabhraṣṭa -

Adverb -yūthabhraṣṭam -yūthabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria