Declension table of ?yūthabandha

Deva

MasculineSingularDualPlural
Nominativeyūthabandhaḥ yūthabandhau yūthabandhāḥ
Vocativeyūthabandha yūthabandhau yūthabandhāḥ
Accusativeyūthabandham yūthabandhau yūthabandhān
Instrumentalyūthabandhena yūthabandhābhyām yūthabandhaiḥ yūthabandhebhiḥ
Dativeyūthabandhāya yūthabandhābhyām yūthabandhebhyaḥ
Ablativeyūthabandhāt yūthabandhābhyām yūthabandhebhyaḥ
Genitiveyūthabandhasya yūthabandhayoḥ yūthabandhānām
Locativeyūthabandhe yūthabandhayoḥ yūthabandheṣu

Compound yūthabandha -

Adverb -yūthabandham -yūthabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria