Declension table of ?yūthāgraṇī

Deva

MasculineSingularDualPlural
Nominativeyūthāgraṇīḥ yūthāgraṇyā yūthāgraṇyaḥ
Vocativeyūthāgraṇīḥ yūthāgraṇi yūthāgraṇyā yūthāgraṇyaḥ
Accusativeyūthāgraṇyam yūthāgraṇyā yūthāgraṇyaḥ
Instrumentalyūthāgraṇyā yūthāgraṇībhyām yūthāgraṇībhiḥ
Dativeyūthāgraṇye yūthāgraṇībhyām yūthāgraṇībhyaḥ
Ablativeyūthāgraṇyaḥ yūthāgraṇībhyām yūthāgraṇībhyaḥ
Genitiveyūthāgraṇyaḥ yūthāgraṇyoḥ yūthāgraṇīnām
Locativeyūthāgraṇyi yūthāgraṇyām yūthāgraṇyoḥ yūthāgraṇīṣu

Compound yūthāgraṇi - yūthāgraṇī -

Adverb -yūthāgraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria