Declension table of ?yūpolūkhalikā

Deva

FeminineSingularDualPlural
Nominativeyūpolūkhalikā yūpolūkhalike yūpolūkhalikāḥ
Vocativeyūpolūkhalike yūpolūkhalike yūpolūkhalikāḥ
Accusativeyūpolūkhalikām yūpolūkhalike yūpolūkhalikāḥ
Instrumentalyūpolūkhalikayā yūpolūkhalikābhyām yūpolūkhalikābhiḥ
Dativeyūpolūkhalikāyai yūpolūkhalikābhyām yūpolūkhalikābhyaḥ
Ablativeyūpolūkhalikāyāḥ yūpolūkhalikābhyām yūpolūkhalikābhyaḥ
Genitiveyūpolūkhalikāyāḥ yūpolūkhalikayoḥ yūpolūkhalikānām
Locativeyūpolūkhalikāyām yūpolūkhalikayoḥ yūpolūkhalikāsu

Adverb -yūpolūkhalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria