Declension table of ?yūpolūkhalika

Deva

NeuterSingularDualPlural
Nominativeyūpolūkhalikam yūpolūkhalike yūpolūkhalikāni
Vocativeyūpolūkhalika yūpolūkhalike yūpolūkhalikāni
Accusativeyūpolūkhalikam yūpolūkhalike yūpolūkhalikāni
Instrumentalyūpolūkhalikena yūpolūkhalikābhyām yūpolūkhalikaiḥ
Dativeyūpolūkhalikāya yūpolūkhalikābhyām yūpolūkhalikebhyaḥ
Ablativeyūpolūkhalikāt yūpolūkhalikābhyām yūpolūkhalikebhyaḥ
Genitiveyūpolūkhalikasya yūpolūkhalikayoḥ yūpolūkhalikānām
Locativeyūpolūkhalike yūpolūkhalikayoḥ yūpolūkhalikeṣu

Compound yūpolūkhalika -

Adverb -yūpolūkhalikam -yūpolūkhalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria