Declension table of ?yūpaka

Deva

NeuterSingularDualPlural
Nominativeyūpakam yūpake yūpakāni
Vocativeyūpaka yūpake yūpakāni
Accusativeyūpakam yūpake yūpakāni
Instrumentalyūpakena yūpakābhyām yūpakaiḥ
Dativeyūpakāya yūpakābhyām yūpakebhyaḥ
Ablativeyūpakāt yūpakābhyām yūpakebhyaḥ
Genitiveyūpakasya yūpakayoḥ yūpakānām
Locativeyūpake yūpakayoḥ yūpakeṣu

Compound yūpaka -

Adverb -yūpakam -yūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria