Declension table of ?yūpaikādaśinī

Deva

FeminineSingularDualPlural
Nominativeyūpaikādaśinī yūpaikādaśinyau yūpaikādaśinyaḥ
Vocativeyūpaikādaśini yūpaikādaśinyau yūpaikādaśinyaḥ
Accusativeyūpaikādaśinīm yūpaikādaśinyau yūpaikādaśinīḥ
Instrumentalyūpaikādaśinyā yūpaikādaśinībhyām yūpaikādaśinībhiḥ
Dativeyūpaikādaśinyai yūpaikādaśinībhyām yūpaikādaśinībhyaḥ
Ablativeyūpaikādaśinyāḥ yūpaikādaśinībhyām yūpaikādaśinībhyaḥ
Genitiveyūpaikādaśinyāḥ yūpaikādaśinyoḥ yūpaikādaśinīnām
Locativeyūpaikādaśinyām yūpaikādaśinyoḥ yūpaikādaśinīṣu

Compound yūpaikādaśini - yūpaikādaśinī -

Adverb -yūpaikādaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria