Declension table of ?yūpāvaṭya

Deva

MasculineSingularDualPlural
Nominativeyūpāvaṭyaḥ yūpāvaṭyau yūpāvaṭyāḥ
Vocativeyūpāvaṭya yūpāvaṭyau yūpāvaṭyāḥ
Accusativeyūpāvaṭyam yūpāvaṭyau yūpāvaṭyān
Instrumentalyūpāvaṭyena yūpāvaṭyābhyām yūpāvaṭyaiḥ yūpāvaṭyebhiḥ
Dativeyūpāvaṭyāya yūpāvaṭyābhyām yūpāvaṭyebhyaḥ
Ablativeyūpāvaṭyāt yūpāvaṭyābhyām yūpāvaṭyebhyaḥ
Genitiveyūpāvaṭyasya yūpāvaṭyayoḥ yūpāvaṭyānām
Locativeyūpāvaṭye yūpāvaṭyayoḥ yūpāvaṭyeṣu

Compound yūpāvaṭya -

Adverb -yūpāvaṭyam -yūpāvaṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria