Declension table of ?yūpāvaṭa

Deva

MasculineSingularDualPlural
Nominativeyūpāvaṭaḥ yūpāvaṭau yūpāvaṭāḥ
Vocativeyūpāvaṭa yūpāvaṭau yūpāvaṭāḥ
Accusativeyūpāvaṭam yūpāvaṭau yūpāvaṭān
Instrumentalyūpāvaṭena yūpāvaṭābhyām yūpāvaṭaiḥ yūpāvaṭebhiḥ
Dativeyūpāvaṭāya yūpāvaṭābhyām yūpāvaṭebhyaḥ
Ablativeyūpāvaṭāt yūpāvaṭābhyām yūpāvaṭebhyaḥ
Genitiveyūpāvaṭasya yūpāvaṭayoḥ yūpāvaṭānām
Locativeyūpāvaṭe yūpāvaṭayoḥ yūpāvaṭeṣu

Compound yūpāvaṭa -

Adverb -yūpāvaṭam -yūpāvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria