Declension table of ?yūpākhya

Deva

MasculineSingularDualPlural
Nominativeyūpākhyaḥ yūpākhyau yūpākhyāḥ
Vocativeyūpākhya yūpākhyau yūpākhyāḥ
Accusativeyūpākhyam yūpākhyau yūpākhyān
Instrumentalyūpākhyena yūpākhyābhyām yūpākhyaiḥ yūpākhyebhiḥ
Dativeyūpākhyāya yūpākhyābhyām yūpākhyebhyaḥ
Ablativeyūpākhyāt yūpākhyābhyām yūpākhyebhyaḥ
Genitiveyūpākhyasya yūpākhyayoḥ yūpākhyānām
Locativeyūpākhye yūpākhyayoḥ yūpākhyeṣu

Compound yūpākhya -

Adverb -yūpākhyam -yūpākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria