Declension table of ?yūpāṅga

Deva

NeuterSingularDualPlural
Nominativeyūpāṅgam yūpāṅge yūpāṅgāni
Vocativeyūpāṅga yūpāṅge yūpāṅgāni
Accusativeyūpāṅgam yūpāṅge yūpāṅgāni
Instrumentalyūpāṅgena yūpāṅgābhyām yūpāṅgaiḥ
Dativeyūpāṅgāya yūpāṅgābhyām yūpāṅgebhyaḥ
Ablativeyūpāṅgāt yūpāṅgābhyām yūpāṅgebhyaḥ
Genitiveyūpāṅgasya yūpāṅgayoḥ yūpāṅgānām
Locativeyūpāṅge yūpāṅgayoḥ yūpāṅgeṣu

Compound yūpāṅga -

Adverb -yūpāṅgam -yūpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria