Declension table of yūṣa

Deva

MasculineSingularDualPlural
Nominativeyūṣaḥ yūṣau yūṣāḥ
Vocativeyūṣa yūṣau yūṣāḥ
Accusativeyūṣam yūṣau yūṣān
Instrumentalyūṣeṇa yūṣābhyām yūṣaiḥ yūṣebhiḥ
Dativeyūṣāya yūṣābhyām yūṣebhyaḥ
Ablativeyūṣāt yūṣābhyām yūṣebhyaḥ
Genitiveyūṣasya yūṣayoḥ yūṣāṇām
Locativeyūṣe yūṣayoḥ yūṣeṣu

Compound yūṣa -

Adverb -yūṣam -yūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria