Declension table of ?yupita

Deva

NeuterSingularDualPlural
Nominativeyupitam yupite yupitāni
Vocativeyupita yupite yupitāni
Accusativeyupitam yupite yupitāni
Instrumentalyupitena yupitābhyām yupitaiḥ
Dativeyupitāya yupitābhyām yupitebhyaḥ
Ablativeyupitāt yupitābhyām yupitebhyaḥ
Genitiveyupitasya yupitayoḥ yupitānām
Locativeyupite yupitayoḥ yupiteṣu

Compound yupita -

Adverb -yupitam -yupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria