Declension table of ?yuktiśāstra

Deva

NeuterSingularDualPlural
Nominativeyuktiśāstram yuktiśāstre yuktiśāstrāṇi
Vocativeyuktiśāstra yuktiśāstre yuktiśāstrāṇi
Accusativeyuktiśāstram yuktiśāstre yuktiśāstrāṇi
Instrumentalyuktiśāstreṇa yuktiśāstrābhyām yuktiśāstraiḥ
Dativeyuktiśāstrāya yuktiśāstrābhyām yuktiśāstrebhyaḥ
Ablativeyuktiśāstrāt yuktiśāstrābhyām yuktiśāstrebhyaḥ
Genitiveyuktiśāstrasya yuktiśāstrayoḥ yuktiśāstrāṇām
Locativeyuktiśāstre yuktiśāstrayoḥ yuktiśāstreṣu

Compound yuktiśāstra -

Adverb -yuktiśāstram -yuktiśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria